E 1685-13 (Śāntikādhyāya)

Manuscript culture infobox

Filmed in: E 1685/13
Title: [Śāntikādhyāya]
Dimensions: 22.5 x 9.3 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:

Reel No. E 1685-13

Title [Śāntikādhyāya]

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.5 x 9.3 cm

Binding Hole -

Folios 17

Lines per Folio 9

Foliation figures in the right margin of the verso

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu

Manuscript Features

Available folios: 3-19.

Excerpts

Beginning

°rāyāsamānvitā ||
śāntriṃ(!) karotu me mātā cāyurārogyasaṃpadaṃ ||
dakṣiṇasyāṃ sthitā devī sarvvadevanaskṛtā(!) ||
sutaptakanakaprakhyā kāsmīrodakasaṃnibhā |
digvāso muktakeśī ca pīnonnatapayodharā ||
ratnābharaṇadipyantī(?) caratkaṇḍala(?)bhūṣitā ||
caturvvadanaśobhāḍhyā muktāphalair alaṃkṛtā ||
mekhalāravakopetā ghurghurair upaśobhitā ||
kāñchībhiḥ kaṭakaiḥ śubhrair asthikhaṇḍair alaṃkṛtā ||
triśūlakhaṭvāṅgadharā siddhasarvaiḥ prapūjitā ||
pretavāhanasaṃtuṣṭo varadānaikatatparā ||
caṇḍākṣī caṇḍanirghoṣā pratisthāṅgasamudbhavā ||
bhīmavaktrasamopetā cāyurārogyasaṃpadaṃ ||
śāntiṃ karotu me ⟪nityaṃ⟫ devī vāruṇye pi vyavasthitā |
nīlaṃ(!) jīmutapuñjābhā nīlasyandanasaprabhā ||
caturvvadanasaṃyuktā gonāsāsaṃvibhūṣitā ||
mahāphaṇiphaṇāṭopā muṇḍamālair alaṃkṛtā || (fol. 3r1-9)


End

mahāmeru mahākrodhā agniko bhrūkuṭīśvaraḥ ||
pravaraś corddha(!)keśaś ca bhrukuṭī tejamālimān ||
kekarākṣo mahāpreto maṇibhadraḥ prabhañjanaḥ ||
bhīmo vairomajaṃghaś ca mahājihvā kharānanaḥ ||
bhīmanādo ṭṭahāsaś ca gajakarṇṇo viḍālakaḥ
ulkāmukho ghanaratho ghaṇṭākarṇṇeḥ(!) kaparddakaḥ ||
mahācaṇḍāgni durmmukhyo mahākarṇṇo jaṭādharaḥ ||
ete cānye ca bahavo nānārūpadharās tu ye ||
nānāpīṭhaga (fol. 19v3-8)

Microfilm Details

Reel No. E 1685/13

Date of Filming 17-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 30-01-2008