E 1685-13 (Śāntikādhyāya)
Manuscript culture infobox
Filmed in: E 1685/13
Title: [Śāntikādhyāya]
Dimensions: 22.5 x 9.3 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. E 1685-13
Title [Śāntikādhyāya]
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 22.5 x 9.3 cm
Binding Hole -
Folios 17
Lines per Folio 9
Foliation figures in the right margin of the verso
Owner / Deliverer Dharma Vajrācārya
Place of Deposite Kathmandu
Manuscript Features
Available folios: 3-19.
Excerpts
Beginning
°rāyāsamānvitā ||
śāntriṃ(!) karotu me mātā cāyurārogyasaṃpadaṃ ||
dakṣiṇasyāṃ sthitā devī sarvvadevanaskṛtā(!) ||
sutaptakanakaprakhyā kāsmīrodakasaṃnibhā |
digvāso muktakeśī ca pīnonnatapayodharā ||
ratnābharaṇadipyantī(?) caratkaṇḍala(?)bhūṣitā ||
caturvvadanaśobhāḍhyā muktāphalair alaṃkṛtā ||
mekhalāravakopetā ghurghurair upaśobhitā ||
kāñchībhiḥ kaṭakaiḥ śubhrair asthikhaṇḍair alaṃkṛtā ||
triśūlakhaṭvāṅgadharā siddhasarvaiḥ prapūjitā ||
pretavāhanasaṃtuṣṭo varadānaikatatparā ||
caṇḍākṣī caṇḍanirghoṣā pratisthāṅgasamudbhavā ||
bhīmavaktrasamopetā cāyurārogyasaṃpadaṃ ||
śāntiṃ karotu me ⟪nityaṃ⟫ devī vāruṇye pi vyavasthitā |
nīlaṃ(!) jīmutapuñjābhā nīlasyandanasaprabhā ||
caturvvadanasaṃyuktā gonāsāsaṃvibhūṣitā ||
mahāphaṇiphaṇāṭopā muṇḍamālair alaṃkṛtā || (fol. 3r1-9)
End
mahāmeru mahākrodhā agniko bhrūkuṭīśvaraḥ ||
pravaraś corddha(!)keśaś ca bhrukuṭī tejamālimān ||
kekarākṣo mahāpreto maṇibhadraḥ prabhañjanaḥ ||
bhīmo vairomajaṃghaś ca mahājihvā kharānanaḥ ||
bhīmanādo ṭṭahāsaś ca gajakarṇṇo viḍālakaḥ
ulkāmukho ghanaratho ghaṇṭākarṇṇeḥ(!) kaparddakaḥ ||
mahācaṇḍāgni durmmukhyo mahākarṇṇo jaṭādharaḥ ||
ete cānye ca bahavo nānārūpadharās tu ye ||
nānāpīṭhaga (fol. 19v3-8)
Microfilm Details
Reel No. E 1685/13
Date of Filming 17-07-1984
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 30-01-2008